B 257-5 Mahābhārata (Āśramavāsikaparvan)
Manuscript culture infobox
Filmed in: B 257/5
Title: Mahābhārata
Dimensions: 35 x 18 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/865
Remarks: Āśramavāsikaparvan
Reel No. B 257/5
Inventory No. 31093
Title Mahābhārata (Āśramavāsikaparvan)
Remarks
Author
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 18.0 cm
Binding Hole(s)
Folios 24
Lines per Page 13–16
Foliation figures on the verso; in the upper left-hand margin under the abbreviation āśra. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/865
Manuscript Features
Fol. 19 is mentioned twice to the two successive folios.
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ caiva tato jayam udīrayet || ||
janamejaya uºº || ||
prāpya rājyaṃ mahātmānaḥ pāṃḍavā me pitāmahāḥ |
katham āsan mahārāja dhṛtarāṣṭre mahātmani |
sa ⟪nu⟫ [[tu]] [rājā] hatāmātyo hataputro nirāśrayaḥ
katham āsīd dhataiśvaryo gāṃdhārī ca yaśasvinī (fol. 1v1–2)
End
evaṃ varṣāṇy atītāni dhṛṭarāṣṭrasya dhīmataḥ
vanavāse tathā trīṇi nagare daśa paṃca ca
hataputrasya saṃgrāme dānāni ⟨ta⟩da[data]ḥ sadā
jñātisaṃbaṃdhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca
yudhiṣṭhiras nṛpatir nātiprītimanās tadā
dhārayāmāsa tato rājyaṃ nihatajñātibāṃdhavaḥ
tathāśramavāsike tu parvaṇy api samāhitaḥ
gaṃdhamālyādiyuktāś ca ⟨havichī⟩[haviṣyaṃ] ⟨ro⟩[bho]jayed dvijā[n] (fol. 23v16–24r1)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āśramavāsikaṃ samāptaṃ || śuºº || rāmaºº || (fol. 24r2–3)
Microfilm Details
Reel No. B 257/5
Date of Filming 30-03-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 12-03-2012
Bibliography