B 257-5 Mahābhārata (Āśramavāsikaparvan)

Manuscript culture infobox

Filmed in: B 257/5
Title: Mahābhārata
Dimensions: 35 x 18 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/865
Remarks: Āśramavāsikaparvan

Reel No. B 257/5

Inventory No. 31093

Title Mahābhārata (Āśramavāsikaparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 18.0 cm

Binding Hole(s)

Folios 24

Lines per Page 13–16

Foliation figures on the verso; in the upper left-hand margin under the abbreviation āśra. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/865

Manuscript Features

Fol. 19 is mentioned twice to the two successive folios.

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet || ||


janamejaya uºº || ||


prāpya rājyaṃ mahātmānaḥ pāṃḍavā me pitāmahāḥ |

katham āsan mahārāja dhṛtarāṣṭre mahātmani |


sa ⟪nu⟫ [[tu]] [rājā] hatāmātyo hataputro nirāśrayaḥ

katham āsīd dhataiśvaryo gāṃdhārī ca yaśasvinī (fol. 1v1–2)


End

evaṃ varṣāṇy atītāni dhṛṭarāṣṭrasya dhīmataḥ

vanavāse tathā trīṇi nagare daśa paṃca ca


hataputrasya saṃgrāme dānāni ⟨ta⟩da[data]ḥ sadā

jñātisaṃbaṃdhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca


yudhiṣṭhiras nṛpatir nātiprītimanās tadā

dhārayāmāsa tato rājyaṃ nihatajñātibāṃdhavaḥ


tathāśramavāsike tu parvaṇy api samāhitaḥ

gaṃdhamālyādiyuktāś ca ⟨havichī⟩[haviṣyaṃ] ⟨ro⟩[bho]jayed dvijā[n] (fol. 23v16–24r1)


Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āśramavāsikaṃ samāptaṃ || śuºº || rāmaºº || (fol. 24r2–3)

Microfilm Details

Reel No. B 257/5

Date of Filming 30-03-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 12-03-2012

Bibliography